アビダンマの因縁譚 tam 2023年11月1日 07:21 Gāmavāsī sumanadevatthero pana heṭṭhālohapāsāde dhammaṃ parivattento ‘ayaṃ paravādī bāhā paggayha araññe kandanto viya, asakkhikaṃ aḍḍaṃ karontoviya ca, abhidhamme nidānassa atthibhāvampi na jānātī’ti vatvā nidānaṃ kathento evamāha – ekaṃ samayaṃ bhagavā devesu viharati tāvatiṃsesu pāricchattakamūlepaṇḍukambalasilāyaṃ. Tatra kho bhagavā devānaṃ tāvatiṃsānaṃ abhidhammakathaṃ kathesi – ‘‘kusalā dhammā, akusalā dhammā, abyākatā dhammā’’ti.ある時、世尊は三十三天のパーリッチャッタカ樹の根元の、パンドゥカンバラ岩に住していた。そこで、実に、世尊は三十三天の神々にアビダンマの論議を語られた、「善法あり、不善法あり、無記法あり」と。(『法集論註』) ダウンロード copy いいなと思ったら応援しよう! チップで応援する #翻訳 #上座仏教