バガヴァッドギーターの心理学
バガヴァッドギーター2章62-63節
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते ॥६२॥
dhyāyato viṣayānpuṃsaḥ - saṅgasteṣūpajāyate
saṅgāt sañjāyate kāmaḥ - kāmāt krodho’bhijāyate (2-62)
क्रोधाद्भवति सम्मोहः सम्मोहात् स्